Bhagavadgita !

Chapter 3 - Karma Yoga !

Slokas !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| Om tat sat ||

श्रीमद् भगवद्गीत
अथ तृतीयोऽध्यायः
कर्मयोगः

अर्जुन उवाच:
ज्यायसी चेत् कर्मणस्ते मताबुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ||

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥2||

श्री भगवानुवाच:

लोकेऽश्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ 3||

नकर्मणा मनारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥4||

न हि कश्चित् क्षणमपि जातु तिष्ठत् अकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5||

कर्मेन्द्रियाणि संयम्य य अस्ते मनसा स्मरन्।
इन्द्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते ॥6||

यस्त्विन्द्रियाणि मनसा नियम्यारभते अर्जुन ।
कर्मेन्द्रियैः कर्मयोगं असक्तस्स विशिष्यते ॥7||

नियतं कुरुकर्मत्वं कर्म ज्यायो ह्यकर्मणः ।
शरीर यात्रापि च ते न प्रसिद्ध्येत् अकर्मणः ॥8||

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।
तदर्थम् कर्म कौन्तेय मुक्तसङ्गः समाचर ॥9||

सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेषवोऽस्त्विष्ठ कामधुक् ॥ 10||

देवान्भावयतानेन तेदेवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11||

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्ता न प्रदायैभ्यो यो भुज्ञ्तेस्तेन एव सः॥12||

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्व किल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13||

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञात् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥14||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16||

यस्त्वात्मरतिरेव स्यादात्म तृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥17||

नैव तस्य कृतेनार्थो नाकृते नेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18||

तस्मादसक्तस्सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥19||

कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् करुमर्हसि ॥ 20||

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनाः।
स यत्प्रमाणम् कुरुते लोकस्तदनुवर्तते ॥21||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तं अवाप्तव्यं वर्त एव च कर्मणि ॥22||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23||

उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24||

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वां स्तथाऽसक्तः चिकीर्षुः लोक संग्रहम् ॥ 25||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26||

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकार विमूढात्मा कर्ताहं इति मन्यते॥ 27||

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणागुणेषु वर्तन्त इति मत्वा न सज्जते ॥28||

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥29||

मयि सर्वाणि कर्माणिसन्न्यस्याध्यात्म चेतसा ।
निराशीनिर्ममो भूत्वा युध्यस्व विगत ज्वरः ॥30||

ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोअनसूयान्तो मुच्यन्ते तेऽपि कर्मभिः ॥31||

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान विमूढांस्तान् विद्धि नष्टानचेतसः ॥32||

अदृशं चेष्ठते स्वस्याः प्रकृतेः ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33||

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्चेत्तौ ह्यस्य परिपन्थिनौ ॥34||

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥35||

अर्जुन उवाच:

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्चन्नपि वार्ष्णेय बलादिव नियोजितः ॥36||

श्री भगवानुवाच:

काम एष क्रोधएष रजोगुण समुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥37||

धूमेनाव्रियते वह्निः यथाऽऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥38||

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥39||

इन्द्रियाणि मनोबुद्धिः अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥40||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41||

इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42||

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मान मात्मना ।
जहि शत्रुं महाबाहो कामरूप दुरासदम् ॥ 43||

ओम्
इति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन संवादे कर्मयोगोनाम
तृतीयोऽध्यायः ।

॥ओम् तत् सत् ॥